वांछित मन्त्र चुनें

आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः । ध्रु॒वे सद॑सि सीदति ॥

अंग्रेज़ी लिप्यंतरण

ā yonim aruṇo ruhad gamad indraṁ vṛṣā sutaḥ | dhruve sadasi sīdati ||

पद पाठ

आ । योनि॑म् । अ॒रु॒णः । रु॒ह॒त् । गम॑त् । इन्द्र॑म् । वृषा॑ । सु॒तः । ध्रु॒वे । सद॑सि । सी॒द॒ति॒ ॥ ९.४०.२

ऋग्वेद » मण्डल:9» सूक्त:40» मन्त्र:2 | अष्टक:6» अध्याय:8» वर्ग:30» मन्त्र:2 | मण्डल:9» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अरुणः) सर्वव्यापी (सुतः) स्वयंसिद्ध वह परमात्मा (आयोनिं रुहत्) सम्पूर्ण प्रकृति में व्याप्त हो रहा है और (वृषा) सर्व कामनाओं का देनेवाला वह परमात्मा (सदसि) यज्ञस्थल में (इन्द्रम् गमत्) ज्ञानयोगी को प्राप्त होकर (ध्रुवे सीदति) उसके दृढविश्वासी अन्तःकरण में विराजमान होता है ॥२॥
भावार्थभाषाः - कर्मयोगी पुरुषों को परमात्मा सदैव उत्साह देकर सत्कर्मों में प्रवृत्त करता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अरुणः) सर्वव्यापकः (सुतः) स्वयम्भूः स परमात्मा (आयोनिं रुहत्) अखिलां प्रकृतिं व्याप्नोति किञ्च (वृषा) सर्वाभिलाषदः सः (सदसि) यज्ञस्थले (इन्द्रम् गमत्) ज्ञानयोगिनं प्राप्नुवन् (ध्रुवे सीदति) तदीये दृढविश्वासेऽन्तःकरणे विराजते ॥२॥